| Singular | Dual | Plural |
Nominative |
प्रज्जटिका
prajjaṭikā
|
प्रज्जटिके
prajjaṭike
|
प्रज्जटिकाः
prajjaṭikāḥ
|
Vocative |
प्रज्जटिके
prajjaṭike
|
प्रज्जटिके
prajjaṭike
|
प्रज्जटिकाः
prajjaṭikāḥ
|
Accusative |
प्रज्जटिकाम्
prajjaṭikām
|
प्रज्जटिके
prajjaṭike
|
प्रज्जटिकाः
prajjaṭikāḥ
|
Instrumental |
प्रज्जटिकया
prajjaṭikayā
|
प्रज्जटिकाभ्याम्
prajjaṭikābhyām
|
प्रज्जटिकाभिः
prajjaṭikābhiḥ
|
Dative |
प्रज्जटिकायै
prajjaṭikāyai
|
प्रज्जटिकाभ्याम्
prajjaṭikābhyām
|
प्रज्जटिकाभ्यः
prajjaṭikābhyaḥ
|
Ablative |
प्रज्जटिकायाः
prajjaṭikāyāḥ
|
प्रज्जटिकाभ्याम्
prajjaṭikābhyām
|
प्रज्जटिकाभ्यः
prajjaṭikābhyaḥ
|
Genitive |
प्रज्जटिकायाः
prajjaṭikāyāḥ
|
प्रज्जटिकयोः
prajjaṭikayoḥ
|
प्रज्जटिकानाम्
prajjaṭikānām
|
Locative |
प्रज्जटिकायाम्
prajjaṭikāyām
|
प्रज्जटिकयोः
prajjaṭikayoḥ
|
प्रज्जटिकासु
prajjaṭikāsu
|