Ferramentas de sânscrito

Declinação do sânscrito


Declinação de प्रज्जटिका prajjaṭikā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रज्जटिका prajjaṭikā
प्रज्जटिके prajjaṭike
प्रज्जटिकाः prajjaṭikāḥ
Vocativo प्रज्जटिके prajjaṭike
प्रज्जटिके prajjaṭike
प्रज्जटिकाः prajjaṭikāḥ
Acusativo प्रज्जटिकाम् prajjaṭikām
प्रज्जटिके prajjaṭike
प्रज्जटिकाः prajjaṭikāḥ
Instrumental प्रज्जटिकया prajjaṭikayā
प्रज्जटिकाभ्याम् prajjaṭikābhyām
प्रज्जटिकाभिः prajjaṭikābhiḥ
Dativo प्रज्जटिकायै prajjaṭikāyai
प्रज्जटिकाभ्याम् prajjaṭikābhyām
प्रज्जटिकाभ्यः prajjaṭikābhyaḥ
Ablativo प्रज्जटिकायाः prajjaṭikāyāḥ
प्रज्जटिकाभ्याम् prajjaṭikābhyām
प्रज्जटिकाभ्यः prajjaṭikābhyaḥ
Genitivo प्रज्जटिकायाः prajjaṭikāyāḥ
प्रज्जटिकयोः prajjaṭikayoḥ
प्रज्जटिकानाम् prajjaṭikānām
Locativo प्रज्जटिकायाम् prajjaṭikāyām
प्रज्जटिकयोः prajjaṭikayoḥ
प्रज्जटिकासु prajjaṭikāsu