Sanskrit tools

Sanskrit declension


Declension of प्रजज्ञि prajajñi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रजज्ञिः prajajñiḥ
प्रजज्ञी prajajñī
प्रजज्ञयः prajajñayaḥ
Vocative प्रजज्ञे prajajñe
प्रजज्ञी prajajñī
प्रजज्ञयः prajajñayaḥ
Accusative प्रजज्ञिम् prajajñim
प्रजज्ञी prajajñī
प्रजज्ञीः prajajñīḥ
Instrumental प्रजज्ञ्या prajajñyā
प्रजज्ञिभ्याम् prajajñibhyām
प्रजज्ञिभिः prajajñibhiḥ
Dative प्रजज्ञये prajajñaye
प्रजज्ञ्यै prajajñyai
प्रजज्ञिभ्याम् prajajñibhyām
प्रजज्ञिभ्यः prajajñibhyaḥ
Ablative प्रजज्ञेः prajajñeḥ
प्रजज्ञ्याः prajajñyāḥ
प्रजज्ञिभ्याम् prajajñibhyām
प्रजज्ञिभ्यः prajajñibhyaḥ
Genitive प्रजज्ञेः prajajñeḥ
प्रजज्ञ्याः prajajñyāḥ
प्रजज्ञ्योः prajajñyoḥ
प्रजज्ञीनाम् prajajñīnām
Locative प्रजज्ञौ prajajñau
प्रजज्ञ्याम् prajajñyām
प्रजज्ञ्योः prajajñyoḥ
प्रजज्ञिषु prajajñiṣu