Singular | Dual | Plural | |
Nominative |
प्रजज्ञिः
prajajñiḥ |
प्रजज्ञी
prajajñī |
प्रजज्ञयः
prajajñayaḥ |
Vocative |
प्रजज्ञे
prajajñe |
प्रजज्ञी
prajajñī |
प्रजज्ञयः
prajajñayaḥ |
Accusative |
प्रजज्ञिम्
prajajñim |
प्रजज्ञी
prajajñī |
प्रजज्ञीः
prajajñīḥ |
Instrumental |
प्रजज्ञ्या
prajajñyā |
प्रजज्ञिभ्याम्
prajajñibhyām |
प्रजज्ञिभिः
prajajñibhiḥ |
Dative |
प्रजज्ञये
prajajñaye प्रजज्ञ्यै prajajñyai |
प्रजज्ञिभ्याम्
prajajñibhyām |
प्रजज्ञिभ्यः
prajajñibhyaḥ |
Ablative |
प्रजज्ञेः
prajajñeḥ प्रजज्ञ्याः prajajñyāḥ |
प्रजज्ञिभ्याम्
prajajñibhyām |
प्रजज्ञिभ्यः
prajajñibhyaḥ |
Genitive |
प्रजज्ञेः
prajajñeḥ प्रजज्ञ्याः prajajñyāḥ |
प्रजज्ञ्योः
prajajñyoḥ |
प्रजज्ञीनाम्
prajajñīnām |
Locative |
प्रजज्ञौ
prajajñau प्रजज्ञ्याम् prajajñyām |
प्रजज्ञ्योः
prajajñyoḥ |
प्रजज्ञिषु
prajajñiṣu |