Singular | Dual | Plural | |
Nominative |
प्रज्ञा
prajñā |
प्रज्ञे
prajñe |
प्रज्ञाः
prajñāḥ |
Vocative |
प्रज्ञे
prajñe |
प्रज्ञे
prajñe |
प्रज्ञाः
prajñāḥ |
Accusative |
प्रज्ञाम्
prajñām |
प्रज्ञे
prajñe |
प्रज्ञाः
prajñāḥ |
Instrumental |
प्रज्ञया
prajñayā |
प्रज्ञाभ्याम्
prajñābhyām |
प्रज्ञाभिः
prajñābhiḥ |
Dative |
प्रज्ञायै
prajñāyai |
प्रज्ञाभ्याम्
prajñābhyām |
प्रज्ञाभ्यः
prajñābhyaḥ |
Ablative |
प्रज्ञायाः
prajñāyāḥ |
प्रज्ञाभ्याम्
prajñābhyām |
प्रज्ञाभ्यः
prajñābhyaḥ |
Genitive |
प्रज्ञायाः
prajñāyāḥ |
प्रज्ञयोः
prajñayoḥ |
प्रज्ञानाम्
prajñānām |
Locative |
प्रज्ञायाम्
prajñāyām |
प्रज्ञयोः
prajñayoḥ |
प्रज्ञासु
prajñāsu |