Declinação de प्रज्ञा
prajñā,
f.
Referência(s) (em inglês):
| Singular | Dual | Plural |
Nominativo |
प्रज्ञा
prajñā
|
प्रज्ञे
prajñe
|
प्रज्ञाः
prajñāḥ
|
Vocativo |
प्रज्ञे
prajñe
|
प्रज्ञे
prajñe
|
प्रज्ञाः
prajñāḥ
|
Acusativo |
प्रज्ञाम्
prajñām
|
प्रज्ञे
prajñe
|
प्रज्ञाः
prajñāḥ
|
Instrumental |
प्रज्ञया
prajñayā
|
प्रज्ञाभ्याम्
prajñābhyām
|
प्रज्ञाभिः
prajñābhiḥ
|
Dativo |
प्रज्ञायै
prajñāyai
|
प्रज्ञाभ्याम्
prajñābhyām
|
प्रज्ञाभ्यः
prajñābhyaḥ
|
Ablativo |
प्रज्ञायाः
prajñāyāḥ
|
प्रज्ञाभ्याम्
prajñābhyām
|
प्रज्ञाभ्यः
prajñābhyaḥ
|
Genitivo |
प्रज्ञायाः
prajñāyāḥ
|
प्रज्ञयोः
prajñayoḥ
|
प्रज्ञानाम्
prajñānām
|
Locativo |
प्रज्ञायाम्
prajñāyām
|
प्रज्ञयोः
prajñayoḥ
|
प्रज्ञासु
prajñāsu
|