Sanskrit tools

Sanskrit declension


Declension of प्रज्ञप्ता prajñaptā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्ञप्ता prajñaptā
प्रज्ञप्ते prajñapte
प्रज्ञप्ताः prajñaptāḥ
Vocative प्रज्ञप्ते prajñapte
प्रज्ञप्ते prajñapte
प्रज्ञप्ताः prajñaptāḥ
Accusative प्रज्ञप्ताम् prajñaptām
प्रज्ञप्ते prajñapte
प्रज्ञप्ताः prajñaptāḥ
Instrumental प्रज्ञप्तया prajñaptayā
प्रज्ञप्ताभ्याम् prajñaptābhyām
प्रज्ञप्ताभिः prajñaptābhiḥ
Dative प्रज्ञप्तायै prajñaptāyai
प्रज्ञप्ताभ्याम् prajñaptābhyām
प्रज्ञप्ताभ्यः prajñaptābhyaḥ
Ablative प्रज्ञप्तायाः prajñaptāyāḥ
प्रज्ञप्ताभ्याम् prajñaptābhyām
प्रज्ञप्ताभ्यः prajñaptābhyaḥ
Genitive प्रज्ञप्तायाः prajñaptāyāḥ
प्रज्ञप्तयोः prajñaptayoḥ
प्रज्ञप्तानाम् prajñaptānām
Locative प्रज्ञप्तायाम् prajñaptāyām
प्रज्ञप्तयोः prajñaptayoḥ
प्रज्ञप्तासु prajñaptāsu