| Singular | Dual | Plural |
Nominativo |
प्रज्ञप्ता
prajñaptā
|
प्रज्ञप्ते
prajñapte
|
प्रज्ञप्ताः
prajñaptāḥ
|
Vocativo |
प्रज्ञप्ते
prajñapte
|
प्रज्ञप्ते
prajñapte
|
प्रज्ञप्ताः
prajñaptāḥ
|
Acusativo |
प्रज्ञप्ताम्
prajñaptām
|
प्रज्ञप्ते
prajñapte
|
प्रज्ञप्ताः
prajñaptāḥ
|
Instrumental |
प्रज्ञप्तया
prajñaptayā
|
प्रज्ञप्ताभ्याम्
prajñaptābhyām
|
प्रज्ञप्ताभिः
prajñaptābhiḥ
|
Dativo |
प्रज्ञप्तायै
prajñaptāyai
|
प्रज्ञप्ताभ्याम्
prajñaptābhyām
|
प्रज्ञप्ताभ्यः
prajñaptābhyaḥ
|
Ablativo |
प्रज्ञप्तायाः
prajñaptāyāḥ
|
प्रज्ञप्ताभ्याम्
prajñaptābhyām
|
प्रज्ञप्ताभ्यः
prajñaptābhyaḥ
|
Genitivo |
प्रज्ञप्तायाः
prajñaptāyāḥ
|
प्रज्ञप्तयोः
prajñaptayoḥ
|
प्रज्ञप्तानाम्
prajñaptānām
|
Locativo |
प्रज्ञप्तायाम्
prajñaptāyām
|
प्रज्ञप्तयोः
prajñaptayoḥ
|
प्रज्ञप्तासु
prajñaptāsu
|