Sanskrit tools

Sanskrit declension


Declension of प्रज्ञप्ति prajñapti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्ञप्तिः prajñaptiḥ
प्रज्ञप्ती prajñaptī
प्रज्ञप्तयः prajñaptayaḥ
Vocative प्रज्ञप्ते prajñapte
प्रज्ञप्ती prajñaptī
प्रज्ञप्तयः prajñaptayaḥ
Accusative प्रज्ञप्तिम् prajñaptim
प्रज्ञप्ती prajñaptī
प्रज्ञप्तीः prajñaptīḥ
Instrumental प्रज्ञप्त्या prajñaptyā
प्रज्ञप्तिभ्याम् prajñaptibhyām
प्रज्ञप्तिभिः prajñaptibhiḥ
Dative प्रज्ञप्तये prajñaptaye
प्रज्ञप्त्यै prajñaptyai
प्रज्ञप्तिभ्याम् prajñaptibhyām
प्रज्ञप्तिभ्यः prajñaptibhyaḥ
Ablative प्रज्ञप्तेः prajñapteḥ
प्रज्ञप्त्याः prajñaptyāḥ
प्रज्ञप्तिभ्याम् prajñaptibhyām
प्रज्ञप्तिभ्यः prajñaptibhyaḥ
Genitive प्रज्ञप्तेः prajñapteḥ
प्रज्ञप्त्याः prajñaptyāḥ
प्रज्ञप्त्योः prajñaptyoḥ
प्रज्ञप्तीनाम् prajñaptīnām
Locative प्रज्ञप्तौ prajñaptau
प्रज्ञप्त्याम् prajñaptyām
प्रज्ञप्त्योः prajñaptyoḥ
प्रज्ञप्तिषु prajñaptiṣu