Singular | Dual | Plural | |
Nominativo |
प्रज्ञप्तिः
prajñaptiḥ |
प्रज्ञप्ती
prajñaptī |
प्रज्ञप्तयः
prajñaptayaḥ |
Vocativo |
प्रज्ञप्ते
prajñapte |
प्रज्ञप्ती
prajñaptī |
प्रज्ञप्तयः
prajñaptayaḥ |
Acusativo |
प्रज्ञप्तिम्
prajñaptim |
प्रज्ञप्ती
prajñaptī |
प्रज्ञप्तीः
prajñaptīḥ |
Instrumental |
प्रज्ञप्त्या
prajñaptyā |
प्रज्ञप्तिभ्याम्
prajñaptibhyām |
प्रज्ञप्तिभिः
prajñaptibhiḥ |
Dativo |
प्रज्ञप्तये
prajñaptaye प्रज्ञप्त्यै prajñaptyai |
प्रज्ञप्तिभ्याम्
prajñaptibhyām |
प्रज्ञप्तिभ्यः
prajñaptibhyaḥ |
Ablativo |
प्रज्ञप्तेः
prajñapteḥ प्रज्ञप्त्याः prajñaptyāḥ |
प्रज्ञप्तिभ्याम्
prajñaptibhyām |
प्रज्ञप्तिभ्यः
prajñaptibhyaḥ |
Genitivo |
प्रज्ञप्तेः
prajñapteḥ प्रज्ञप्त्याः prajñaptyāḥ |
प्रज्ञप्त्योः
prajñaptyoḥ |
प्रज्ञप्तीनाम्
prajñaptīnām |
Locativo |
प्रज्ञप्तौ
prajñaptau प्रज्ञप्त्याम् prajñaptyām |
प्रज्ञप्त्योः
prajñaptyoḥ |
प्रज्ञप्तिषु
prajñaptiṣu |