Sanskrit tools

Sanskrit declension


Declension of प्रज्ञप्तिशास्त्र prajñaptiśāstra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्ञप्तिशास्त्रम् prajñaptiśāstram
प्रज्ञप्तिशास्त्रे prajñaptiśāstre
प्रज्ञप्तिशास्त्राणि prajñaptiśāstrāṇi
Vocative प्रज्ञप्तिशास्त्र prajñaptiśāstra
प्रज्ञप्तिशास्त्रे prajñaptiśāstre
प्रज्ञप्तिशास्त्राणि prajñaptiśāstrāṇi
Accusative प्रज्ञप्तिशास्त्रम् prajñaptiśāstram
प्रज्ञप्तिशास्त्रे prajñaptiśāstre
प्रज्ञप्तिशास्त्राणि prajñaptiśāstrāṇi
Instrumental प्रज्ञप्तिशास्त्रेण prajñaptiśāstreṇa
प्रज्ञप्तिशास्त्राभ्याम् prajñaptiśāstrābhyām
प्रज्ञप्तिशास्त्रैः prajñaptiśāstraiḥ
Dative प्रज्ञप्तिशास्त्राय prajñaptiśāstrāya
प्रज्ञप्तिशास्त्राभ्याम् prajñaptiśāstrābhyām
प्रज्ञप्तिशास्त्रेभ्यः prajñaptiśāstrebhyaḥ
Ablative प्रज्ञप्तिशास्त्रात् prajñaptiśāstrāt
प्रज्ञप्तिशास्त्राभ्याम् prajñaptiśāstrābhyām
प्रज्ञप्तिशास्त्रेभ्यः prajñaptiśāstrebhyaḥ
Genitive प्रज्ञप्तिशास्त्रस्य prajñaptiśāstrasya
प्रज्ञप्तिशास्त्रयोः prajñaptiśāstrayoḥ
प्रज्ञप्तिशास्त्राणाम् prajñaptiśāstrāṇām
Locative प्रज्ञप्तिशास्त्रे prajñaptiśāstre
प्रज्ञप्तिशास्त्रयोः prajñaptiśāstrayoḥ
प्रज्ञप्तिशास्त्रेषु prajñaptiśāstreṣu