| Singular | Dual | Plural |
Nominativo |
प्रज्ञप्तिशास्त्रम्
prajñaptiśāstram
|
प्रज्ञप्तिशास्त्रे
prajñaptiśāstre
|
प्रज्ञप्तिशास्त्राणि
prajñaptiśāstrāṇi
|
Vocativo |
प्रज्ञप्तिशास्त्र
prajñaptiśāstra
|
प्रज्ञप्तिशास्त्रे
prajñaptiśāstre
|
प्रज्ञप्तिशास्त्राणि
prajñaptiśāstrāṇi
|
Acusativo |
प्रज्ञप्तिशास्त्रम्
prajñaptiśāstram
|
प्रज्ञप्तिशास्त्रे
prajñaptiśāstre
|
प्रज्ञप्तिशास्त्राणि
prajñaptiśāstrāṇi
|
Instrumental |
प्रज्ञप्तिशास्त्रेण
prajñaptiśāstreṇa
|
प्रज्ञप्तिशास्त्राभ्याम्
prajñaptiśāstrābhyām
|
प्रज्ञप्तिशास्त्रैः
prajñaptiśāstraiḥ
|
Dativo |
प्रज्ञप्तिशास्त्राय
prajñaptiśāstrāya
|
प्रज्ञप्तिशास्त्राभ्याम्
prajñaptiśāstrābhyām
|
प्रज्ञप्तिशास्त्रेभ्यः
prajñaptiśāstrebhyaḥ
|
Ablativo |
प्रज्ञप्तिशास्त्रात्
prajñaptiśāstrāt
|
प्रज्ञप्तिशास्त्राभ्याम्
prajñaptiśāstrābhyām
|
प्रज्ञप्तिशास्त्रेभ्यः
prajñaptiśāstrebhyaḥ
|
Genitivo |
प्रज्ञप्तिशास्त्रस्य
prajñaptiśāstrasya
|
प्रज्ञप्तिशास्त्रयोः
prajñaptiśāstrayoḥ
|
प्रज्ञप्तिशास्त्राणाम्
prajñaptiśāstrāṇām
|
Locativo |
प्रज्ञप्तिशास्त्रे
prajñaptiśāstre
|
प्रज्ञप्तिशास्त्रयोः
prajñaptiśāstrayoḥ
|
प्रज्ञप्तिशास्त्रेषु
prajñaptiśāstreṣu
|