Sanskrit tools

Sanskrit declension


Declension of प्रज्ञातव्य prajñātavya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्ञातव्यः prajñātavyaḥ
प्रज्ञातव्यौ prajñātavyau
प्रज्ञातव्याः prajñātavyāḥ
Vocative प्रज्ञातव्य prajñātavya
प्रज्ञातव्यौ prajñātavyau
प्रज्ञातव्याः prajñātavyāḥ
Accusative प्रज्ञातव्यम् prajñātavyam
प्रज्ञातव्यौ prajñātavyau
प्रज्ञातव्यान् prajñātavyān
Instrumental प्रज्ञातव्येन prajñātavyena
प्रज्ञातव्याभ्याम् prajñātavyābhyām
प्रज्ञातव्यैः prajñātavyaiḥ
Dative प्रज्ञातव्याय prajñātavyāya
प्रज्ञातव्याभ्याम् prajñātavyābhyām
प्रज्ञातव्येभ्यः prajñātavyebhyaḥ
Ablative प्रज्ञातव्यात् prajñātavyāt
प्रज्ञातव्याभ्याम् prajñātavyābhyām
प्रज्ञातव्येभ्यः prajñātavyebhyaḥ
Genitive प्रज्ञातव्यस्य prajñātavyasya
प्रज्ञातव्ययोः prajñātavyayoḥ
प्रज्ञातव्यानाम् prajñātavyānām
Locative प्रज्ञातव्ये prajñātavye
प्रज्ञातव्ययोः prajñātavyayoḥ
प्रज्ञातव्येषु prajñātavyeṣu