| Singular | Dual | Plural |
Nominativo |
प्रज्ञातव्यः
prajñātavyaḥ
|
प्रज्ञातव्यौ
prajñātavyau
|
प्रज्ञातव्याः
prajñātavyāḥ
|
Vocativo |
प्रज्ञातव्य
prajñātavya
|
प्रज्ञातव्यौ
prajñātavyau
|
प्रज्ञातव्याः
prajñātavyāḥ
|
Acusativo |
प्रज्ञातव्यम्
prajñātavyam
|
प्रज्ञातव्यौ
prajñātavyau
|
प्रज्ञातव्यान्
prajñātavyān
|
Instrumental |
प्रज्ञातव्येन
prajñātavyena
|
प्रज्ञातव्याभ्याम्
prajñātavyābhyām
|
प्रज्ञातव्यैः
prajñātavyaiḥ
|
Dativo |
प्रज्ञातव्याय
prajñātavyāya
|
प्रज्ञातव्याभ्याम्
prajñātavyābhyām
|
प्रज्ञातव्येभ्यः
prajñātavyebhyaḥ
|
Ablativo |
प्रज्ञातव्यात्
prajñātavyāt
|
प्रज्ञातव्याभ्याम्
prajñātavyābhyām
|
प्रज्ञातव्येभ्यः
prajñātavyebhyaḥ
|
Genitivo |
प्रज्ञातव्यस्य
prajñātavyasya
|
प्रज्ञातव्ययोः
prajñātavyayoḥ
|
प्रज्ञातव्यानाम्
prajñātavyānām
|
Locativo |
प्रज्ञातव्ये
prajñātavye
|
प्रज्ञातव्ययोः
prajñātavyayoḥ
|
प्रज्ञातव्येषु
prajñātavyeṣu
|