| Singular | Dual | Plural |
Nominative |
प्रज्ञातव्यम्
prajñātavyam
|
प्रज्ञातव्ये
prajñātavye
|
प्रज्ञातव्यानि
prajñātavyāni
|
Vocative |
प्रज्ञातव्य
prajñātavya
|
प्रज्ञातव्ये
prajñātavye
|
प्रज्ञातव्यानि
prajñātavyāni
|
Accusative |
प्रज्ञातव्यम्
prajñātavyam
|
प्रज्ञातव्ये
prajñātavye
|
प्रज्ञातव्यानि
prajñātavyāni
|
Instrumental |
प्रज्ञातव्येन
prajñātavyena
|
प्रज्ञातव्याभ्याम्
prajñātavyābhyām
|
प्रज्ञातव्यैः
prajñātavyaiḥ
|
Dative |
प्रज्ञातव्याय
prajñātavyāya
|
प्रज्ञातव्याभ्याम्
prajñātavyābhyām
|
प्रज्ञातव्येभ्यः
prajñātavyebhyaḥ
|
Ablative |
प्रज्ञातव्यात्
prajñātavyāt
|
प्रज्ञातव्याभ्याम्
prajñātavyābhyām
|
प्रज्ञातव्येभ्यः
prajñātavyebhyaḥ
|
Genitive |
प्रज्ञातव्यस्य
prajñātavyasya
|
प्रज्ञातव्ययोः
prajñātavyayoḥ
|
प्रज्ञातव्यानाम्
prajñātavyānām
|
Locative |
प्रज्ञातव्ये
prajñātavye
|
प्रज्ञातव्ययोः
prajñātavyayoḥ
|
प्रज्ञातव्येषु
prajñātavyeṣu
|