Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रज्ञातव्य prajñātavya, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रज्ञातव्यम् prajñātavyam
प्रज्ञातव्ये prajñātavye
प्रज्ञातव्यानि prajñātavyāni
Vocativo प्रज्ञातव्य prajñātavya
प्रज्ञातव्ये prajñātavye
प्रज्ञातव्यानि prajñātavyāni
Acusativo प्रज्ञातव्यम् prajñātavyam
प्रज्ञातव्ये prajñātavye
प्रज्ञातव्यानि prajñātavyāni
Instrumental प्रज्ञातव्येन prajñātavyena
प्रज्ञातव्याभ्याम् prajñātavyābhyām
प्रज्ञातव्यैः prajñātavyaiḥ
Dativo प्रज्ञातव्याय prajñātavyāya
प्रज्ञातव्याभ्याम् prajñātavyābhyām
प्रज्ञातव्येभ्यः prajñātavyebhyaḥ
Ablativo प्रज्ञातव्यात् prajñātavyāt
प्रज्ञातव्याभ्याम् prajñātavyābhyām
प्रज्ञातव्येभ्यः prajñātavyebhyaḥ
Genitivo प्रज्ञातव्यस्य prajñātavyasya
प्रज्ञातव्ययोः prajñātavyayoḥ
प्रज्ञातव्यानाम् prajñātavyānām
Locativo प्रज्ञातव्ये prajñātavye
प्रज्ञातव्ययोः prajñātavyayoḥ
प्रज्ञातव्येषु prajñātavyeṣu