Singular | Dual | Plural | |
Nominative |
प्रज्ञातिः
prajñātiḥ |
प्रज्ञाती
prajñātī |
प्रज्ञातयः
prajñātayaḥ |
Vocative |
प्रज्ञाते
prajñāte |
प्रज्ञाती
prajñātī |
प्रज्ञातयः
prajñātayaḥ |
Accusative |
प्रज्ञातिम्
prajñātim |
प्रज्ञाती
prajñātī |
प्रज्ञातीः
prajñātīḥ |
Instrumental |
प्रज्ञात्या
prajñātyā |
प्रज्ञातिभ्याम्
prajñātibhyām |
प्रज्ञातिभिः
prajñātibhiḥ |
Dative |
प्रज्ञातये
prajñātaye प्रज्ञात्यै prajñātyai |
प्रज्ञातिभ्याम्
prajñātibhyām |
प्रज्ञातिभ्यः
prajñātibhyaḥ |
Ablative |
प्रज्ञातेः
prajñāteḥ प्रज्ञात्याः prajñātyāḥ |
प्रज्ञातिभ्याम्
prajñātibhyām |
प्रज्ञातिभ्यः
prajñātibhyaḥ |
Genitive |
प्रज्ञातेः
prajñāteḥ प्रज्ञात्याः prajñātyāḥ |
प्रज्ञात्योः
prajñātyoḥ |
प्रज्ञातीनाम्
prajñātīnām |
Locative |
प्रज्ञातौ
prajñātau प्रज्ञात्याम् prajñātyām |
प्रज्ञात्योः
prajñātyoḥ |
प्रज्ञातिषु
prajñātiṣu |