Sanskrit tools

Sanskrit declension


Declension of प्रज्ञाति prajñāti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्ञातिः prajñātiḥ
प्रज्ञाती prajñātī
प्रज्ञातयः prajñātayaḥ
Vocative प्रज्ञाते prajñāte
प्रज्ञाती prajñātī
प्रज्ञातयः prajñātayaḥ
Accusative प्रज्ञातिम् prajñātim
प्रज्ञाती prajñātī
प्रज्ञातीः prajñātīḥ
Instrumental प्रज्ञात्या prajñātyā
प्रज्ञातिभ्याम् prajñātibhyām
प्रज्ञातिभिः prajñātibhiḥ
Dative प्रज्ञातये prajñātaye
प्रज्ञात्यै prajñātyai
प्रज्ञातिभ्याम् prajñātibhyām
प्रज्ञातिभ्यः prajñātibhyaḥ
Ablative प्रज्ञातेः prajñāteḥ
प्रज्ञात्याः prajñātyāḥ
प्रज्ञातिभ्याम् prajñātibhyām
प्रज्ञातिभ्यः prajñātibhyaḥ
Genitive प्रज्ञातेः prajñāteḥ
प्रज्ञात्याः prajñātyāḥ
प्रज्ञात्योः prajñātyoḥ
प्रज्ञातीनाम् prajñātīnām
Locative प्रज्ञातौ prajñātau
प्रज्ञात्याम् prajñātyām
प्रज्ञात्योः prajñātyoḥ
प्रज्ञातिषु prajñātiṣu