Sanskrit tools

Sanskrit declension


Declension of प्रज्ञातृ prajñātṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative प्रज्ञाता prajñātā
प्रज्ञातारौ prajñātārau
प्रज्ञातारः prajñātāraḥ
Vocative प्रज्ञातः prajñātaḥ
प्रज्ञातारौ prajñātārau
प्रज्ञातारः prajñātāraḥ
Accusative प्रज्ञातारम् prajñātāram
प्रज्ञातारौ prajñātārau
प्रज्ञातॄन् prajñātṝn
Instrumental प्रज्ञात्रा prajñātrā
प्रज्ञातृभ्याम् prajñātṛbhyām
प्रज्ञातृभिः prajñātṛbhiḥ
Dative प्रज्ञात्रे prajñātre
प्रज्ञातृभ्याम् prajñātṛbhyām
प्रज्ञातृभ्यः prajñātṛbhyaḥ
Ablative प्रज्ञातुः prajñātuḥ
प्रज्ञातृभ्याम् prajñātṛbhyām
प्रज्ञातृभ्यः prajñātṛbhyaḥ
Genitive प्रज्ञातुः prajñātuḥ
प्रज्ञात्रोः prajñātroḥ
प्रज्ञातॄणाम् prajñātṝṇām
Locative प्रज्ञातरि prajñātari
प्रज्ञात्रोः prajñātroḥ
प्रज्ञातृषु prajñātṛṣu