| Singular | Dual | Plural |
Nominative |
प्रज्ञाता
prajñātā
|
प्रज्ञातारौ
prajñātārau
|
प्रज्ञातारः
prajñātāraḥ
|
Vocative |
प्रज्ञातः
prajñātaḥ
|
प्रज्ञातारौ
prajñātārau
|
प्रज्ञातारः
prajñātāraḥ
|
Accusative |
प्रज्ञातारम्
prajñātāram
|
प्रज्ञातारौ
prajñātārau
|
प्रज्ञातॄन्
prajñātṝn
|
Instrumental |
प्रज्ञात्रा
prajñātrā
|
प्रज्ञातृभ्याम्
prajñātṛbhyām
|
प्रज्ञातृभिः
prajñātṛbhiḥ
|
Dative |
प्रज्ञात्रे
prajñātre
|
प्रज्ञातृभ्याम्
prajñātṛbhyām
|
प्रज्ञातृभ्यः
prajñātṛbhyaḥ
|
Ablative |
प्रज्ञातुः
prajñātuḥ
|
प्रज्ञातृभ्याम्
prajñātṛbhyām
|
प्रज्ञातृभ्यः
prajñātṛbhyaḥ
|
Genitive |
प्रज्ञातुः
prajñātuḥ
|
प्रज्ञात्रोः
prajñātroḥ
|
प्रज्ञातॄणाम्
prajñātṝṇām
|
Locative |
प्रज्ञातरि
prajñātari
|
प्रज्ञात्रोः
prajñātroḥ
|
प्रज्ञातृषु
prajñātṛṣu
|