Sanskrit tools

Sanskrit declension


Declension of प्रज्ञान prajñāna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्ञानः prajñānaḥ
प्रज्ञानौ prajñānau
प्रज्ञानाः prajñānāḥ
Vocative प्रज्ञान prajñāna
प्रज्ञानौ prajñānau
प्रज्ञानाः prajñānāḥ
Accusative प्रज्ञानम् prajñānam
प्रज्ञानौ prajñānau
प्रज्ञानान् prajñānān
Instrumental प्रज्ञानेन prajñānena
प्रज्ञानाभ्याम् prajñānābhyām
प्रज्ञानैः prajñānaiḥ
Dative प्रज्ञानाय prajñānāya
प्रज्ञानाभ्याम् prajñānābhyām
प्रज्ञानेभ्यः prajñānebhyaḥ
Ablative प्रज्ञानात् prajñānāt
प्रज्ञानाभ्याम् prajñānābhyām
प्रज्ञानेभ्यः prajñānebhyaḥ
Genitive प्रज्ञानस्य prajñānasya
प्रज्ञानयोः prajñānayoḥ
प्रज्ञानानाम् prajñānānām
Locative प्रज्ञाने prajñāne
प्रज्ञानयोः prajñānayoḥ
प्रज्ञानेषु prajñāneṣu