| Singular | Dual | Plural |
Nominativo |
प्रज्ञानः
prajñānaḥ
|
प्रज्ञानौ
prajñānau
|
प्रज्ञानाः
prajñānāḥ
|
Vocativo |
प्रज्ञान
prajñāna
|
प्रज्ञानौ
prajñānau
|
प्रज्ञानाः
prajñānāḥ
|
Acusativo |
प्रज्ञानम्
prajñānam
|
प्रज्ञानौ
prajñānau
|
प्रज्ञानान्
prajñānān
|
Instrumental |
प्रज्ञानेन
prajñānena
|
प्रज्ञानाभ्याम्
prajñānābhyām
|
प्रज्ञानैः
prajñānaiḥ
|
Dativo |
प्रज्ञानाय
prajñānāya
|
प्रज्ञानाभ्याम्
prajñānābhyām
|
प्रज्ञानेभ्यः
prajñānebhyaḥ
|
Ablativo |
प्रज्ञानात्
prajñānāt
|
प्रज्ञानाभ्याम्
prajñānābhyām
|
प्रज्ञानेभ्यः
prajñānebhyaḥ
|
Genitivo |
प्रज्ञानस्य
prajñānasya
|
प्रज्ञानयोः
prajñānayoḥ
|
प्रज्ञानानाम्
prajñānānām
|
Locativo |
प्रज्ञाने
prajñāne
|
प्रज्ञानयोः
prajñānayoḥ
|
प्रज्ञानेषु
prajñāneṣu
|