Sanskrit tools

Sanskrit declension


Declension of प्रज्ञानतृप्ता prajñānatṛptā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्ञानतृप्ता prajñānatṛptā
प्रज्ञानतृप्ते prajñānatṛpte
प्रज्ञानतृप्ताः prajñānatṛptāḥ
Vocative प्रज्ञानतृप्ते prajñānatṛpte
प्रज्ञानतृप्ते prajñānatṛpte
प्रज्ञानतृप्ताः prajñānatṛptāḥ
Accusative प्रज्ञानतृप्ताम् prajñānatṛptām
प्रज्ञानतृप्ते prajñānatṛpte
प्रज्ञानतृप्ताः prajñānatṛptāḥ
Instrumental प्रज्ञानतृप्तया prajñānatṛptayā
प्रज्ञानतृप्ताभ्याम् prajñānatṛptābhyām
प्रज्ञानतृप्ताभिः prajñānatṛptābhiḥ
Dative प्रज्ञानतृप्तायै prajñānatṛptāyai
प्रज्ञानतृप्ताभ्याम् prajñānatṛptābhyām
प्रज्ञानतृप्ताभ्यः prajñānatṛptābhyaḥ
Ablative प्रज्ञानतृप्तायाः prajñānatṛptāyāḥ
प्रज्ञानतृप्ताभ्याम् prajñānatṛptābhyām
प्रज्ञानतृप्ताभ्यः prajñānatṛptābhyaḥ
Genitive प्रज्ञानतृप्तायाः prajñānatṛptāyāḥ
प्रज्ञानतृप्तयोः prajñānatṛptayoḥ
प्रज्ञानतृप्तानाम् prajñānatṛptānām
Locative प्रज्ञानतृप्तायाम् prajñānatṛptāyām
प्रज्ञानतृप्तयोः prajñānatṛptayoḥ
प्रज्ञानतृप्तासु prajñānatṛptāsu