| Singular | Dual | Plural |
Nominativo |
प्रज्ञानतृप्ता
prajñānatṛptā
|
प्रज्ञानतृप्ते
prajñānatṛpte
|
प्रज्ञानतृप्ताः
prajñānatṛptāḥ
|
Vocativo |
प्रज्ञानतृप्ते
prajñānatṛpte
|
प्रज्ञानतृप्ते
prajñānatṛpte
|
प्रज्ञानतृप्ताः
prajñānatṛptāḥ
|
Acusativo |
प्रज्ञानतृप्ताम्
prajñānatṛptām
|
प्रज्ञानतृप्ते
prajñānatṛpte
|
प्रज्ञानतृप्ताः
prajñānatṛptāḥ
|
Instrumental |
प्रज्ञानतृप्तया
prajñānatṛptayā
|
प्रज्ञानतृप्ताभ्याम्
prajñānatṛptābhyām
|
प्रज्ञानतृप्ताभिः
prajñānatṛptābhiḥ
|
Dativo |
प्रज्ञानतृप्तायै
prajñānatṛptāyai
|
प्रज्ञानतृप्ताभ्याम्
prajñānatṛptābhyām
|
प्रज्ञानतृप्ताभ्यः
prajñānatṛptābhyaḥ
|
Ablativo |
प्रज्ञानतृप्तायाः
prajñānatṛptāyāḥ
|
प्रज्ञानतृप्ताभ्याम्
prajñānatṛptābhyām
|
प्रज्ञानतृप्ताभ्यः
prajñānatṛptābhyaḥ
|
Genitivo |
प्रज्ञानतृप्तायाः
prajñānatṛptāyāḥ
|
प्रज्ञानतृप्तयोः
prajñānatṛptayoḥ
|
प्रज्ञानतृप्तानाम्
prajñānatṛptānām
|
Locativo |
प्रज्ञानतृप्तायाम्
prajñānatṛptāyām
|
प्रज्ञानतृप्तयोः
prajñānatṛptayoḥ
|
प्रज्ञानतृप्तासु
prajñānatṛptāsu
|