Sanskrit tools

Sanskrit declension


Declension of प्रज्ञापन prajñāpana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्ञापनम् prajñāpanam
प्रज्ञापने prajñāpane
प्रज्ञापनानि prajñāpanāni
Vocative प्रज्ञापन prajñāpana
प्रज्ञापने prajñāpane
प्रज्ञापनानि prajñāpanāni
Accusative प्रज्ञापनम् prajñāpanam
प्रज्ञापने prajñāpane
प्रज्ञापनानि prajñāpanāni
Instrumental प्रज्ञापनेन prajñāpanena
प्रज्ञापनाभ्याम् prajñāpanābhyām
प्रज्ञापनैः prajñāpanaiḥ
Dative प्रज्ञापनाय prajñāpanāya
प्रज्ञापनाभ्याम् prajñāpanābhyām
प्रज्ञापनेभ्यः prajñāpanebhyaḥ
Ablative प्रज्ञापनात् prajñāpanāt
प्रज्ञापनाभ्याम् prajñāpanābhyām
प्रज्ञापनेभ्यः prajñāpanebhyaḥ
Genitive प्रज्ञापनस्य prajñāpanasya
प्रज्ञापनयोः prajñāpanayoḥ
प्रज्ञापनानाम् prajñāpanānām
Locative प्रज्ञापने prajñāpane
प्रज्ञापनयोः prajñāpanayoḥ
प्रज्ञापनेषु prajñāpaneṣu