| Singular | Dual | Plural |
Nominativo |
प्रज्ञापनम्
prajñāpanam
|
प्रज्ञापने
prajñāpane
|
प्रज्ञापनानि
prajñāpanāni
|
Vocativo |
प्रज्ञापन
prajñāpana
|
प्रज्ञापने
prajñāpane
|
प्रज्ञापनानि
prajñāpanāni
|
Acusativo |
प्रज्ञापनम्
prajñāpanam
|
प्रज्ञापने
prajñāpane
|
प्रज्ञापनानि
prajñāpanāni
|
Instrumental |
प्रज्ञापनेन
prajñāpanena
|
प्रज्ञापनाभ्याम्
prajñāpanābhyām
|
प्रज्ञापनैः
prajñāpanaiḥ
|
Dativo |
प्रज्ञापनाय
prajñāpanāya
|
प्रज्ञापनाभ्याम्
prajñāpanābhyām
|
प्रज्ञापनेभ्यः
prajñāpanebhyaḥ
|
Ablativo |
प्रज्ञापनात्
prajñāpanāt
|
प्रज्ञापनाभ्याम्
prajñāpanābhyām
|
प्रज्ञापनेभ्यः
prajñāpanebhyaḥ
|
Genitivo |
प्रज्ञापनस्य
prajñāpanasya
|
प्रज्ञापनयोः
prajñāpanayoḥ
|
प्रज्ञापनानाम्
prajñāpanānām
|
Locativo |
प्रज्ञापने
prajñāpane
|
प्रज्ञापनयोः
prajñāpanayoḥ
|
प्रज्ञापनेषु
prajñāpaneṣu
|