Sanskrit tools

Sanskrit declension


Declension of प्रज्ञापनोपाङ्ग prajñāpanopāṅga, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्ञापनोपाङ्गम् prajñāpanopāṅgam
प्रज्ञापनोपाङ्गे prajñāpanopāṅge
प्रज्ञापनोपाङ्गानि prajñāpanopāṅgāni
Vocative प्रज्ञापनोपाङ्ग prajñāpanopāṅga
प्रज्ञापनोपाङ्गे prajñāpanopāṅge
प्रज्ञापनोपाङ्गानि prajñāpanopāṅgāni
Accusative प्रज्ञापनोपाङ्गम् prajñāpanopāṅgam
प्रज्ञापनोपाङ्गे prajñāpanopāṅge
प्रज्ञापनोपाङ्गानि prajñāpanopāṅgāni
Instrumental प्रज्ञापनोपाङ्गेन prajñāpanopāṅgena
प्रज्ञापनोपाङ्गाभ्याम् prajñāpanopāṅgābhyām
प्रज्ञापनोपाङ्गैः prajñāpanopāṅgaiḥ
Dative प्रज्ञापनोपाङ्गाय prajñāpanopāṅgāya
प्रज्ञापनोपाङ्गाभ्याम् prajñāpanopāṅgābhyām
प्रज्ञापनोपाङ्गेभ्यः prajñāpanopāṅgebhyaḥ
Ablative प्रज्ञापनोपाङ्गात् prajñāpanopāṅgāt
प्रज्ञापनोपाङ्गाभ्याम् prajñāpanopāṅgābhyām
प्रज्ञापनोपाङ्गेभ्यः prajñāpanopāṅgebhyaḥ
Genitive प्रज्ञापनोपाङ्गस्य prajñāpanopāṅgasya
प्रज्ञापनोपाङ्गयोः prajñāpanopāṅgayoḥ
प्रज्ञापनोपाङ्गानाम् prajñāpanopāṅgānām
Locative प्रज्ञापनोपाङ्गे prajñāpanopāṅge
प्रज्ञापनोपाङ्गयोः prajñāpanopāṅgayoḥ
प्रज्ञापनोपाङ्गेषु prajñāpanopāṅgeṣu