| Singular | Dual | Plural |
Nominative |
प्रज्ञापनोपाङ्गम्
prajñāpanopāṅgam
|
प्रज्ञापनोपाङ्गे
prajñāpanopāṅge
|
प्रज्ञापनोपाङ्गानि
prajñāpanopāṅgāni
|
Vocative |
प्रज्ञापनोपाङ्ग
prajñāpanopāṅga
|
प्रज्ञापनोपाङ्गे
prajñāpanopāṅge
|
प्रज्ञापनोपाङ्गानि
prajñāpanopāṅgāni
|
Accusative |
प्रज्ञापनोपाङ्गम्
prajñāpanopāṅgam
|
प्रज्ञापनोपाङ्गे
prajñāpanopāṅge
|
प्रज्ञापनोपाङ्गानि
prajñāpanopāṅgāni
|
Instrumental |
प्रज्ञापनोपाङ्गेन
prajñāpanopāṅgena
|
प्रज्ञापनोपाङ्गाभ्याम्
prajñāpanopāṅgābhyām
|
प्रज्ञापनोपाङ्गैः
prajñāpanopāṅgaiḥ
|
Dative |
प्रज्ञापनोपाङ्गाय
prajñāpanopāṅgāya
|
प्रज्ञापनोपाङ्गाभ्याम्
prajñāpanopāṅgābhyām
|
प्रज्ञापनोपाङ्गेभ्यः
prajñāpanopāṅgebhyaḥ
|
Ablative |
प्रज्ञापनोपाङ्गात्
prajñāpanopāṅgāt
|
प्रज्ञापनोपाङ्गाभ्याम्
prajñāpanopāṅgābhyām
|
प्रज्ञापनोपाङ्गेभ्यः
prajñāpanopāṅgebhyaḥ
|
Genitive |
प्रज्ञापनोपाङ्गस्य
prajñāpanopāṅgasya
|
प्रज्ञापनोपाङ्गयोः
prajñāpanopāṅgayoḥ
|
प्रज्ञापनोपाङ्गानाम्
prajñāpanopāṅgānām
|
Locative |
प्रज्ञापनोपाङ्गे
prajñāpanopāṅge
|
प्रज्ञापनोपाङ्गयोः
prajñāpanopāṅgayoḥ
|
प्रज्ञापनोपाङ्गेषु
prajñāpanopāṅgeṣu
|