Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रज्ञापनोपाङ्ग prajñāpanopāṅga, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रज्ञापनोपाङ्गम् prajñāpanopāṅgam
प्रज्ञापनोपाङ्गे prajñāpanopāṅge
प्रज्ञापनोपाङ्गानि prajñāpanopāṅgāni
Vocativo प्रज्ञापनोपाङ्ग prajñāpanopāṅga
प्रज्ञापनोपाङ्गे prajñāpanopāṅge
प्रज्ञापनोपाङ्गानि prajñāpanopāṅgāni
Acusativo प्रज्ञापनोपाङ्गम् prajñāpanopāṅgam
प्रज्ञापनोपाङ्गे prajñāpanopāṅge
प्रज्ञापनोपाङ्गानि prajñāpanopāṅgāni
Instrumental प्रज्ञापनोपाङ्गेन prajñāpanopāṅgena
प्रज्ञापनोपाङ्गाभ्याम् prajñāpanopāṅgābhyām
प्रज्ञापनोपाङ्गैः prajñāpanopāṅgaiḥ
Dativo प्रज्ञापनोपाङ्गाय prajñāpanopāṅgāya
प्रज्ञापनोपाङ्गाभ्याम् prajñāpanopāṅgābhyām
प्रज्ञापनोपाङ्गेभ्यः prajñāpanopāṅgebhyaḥ
Ablativo प्रज्ञापनोपाङ्गात् prajñāpanopāṅgāt
प्रज्ञापनोपाङ्गाभ्याम् prajñāpanopāṅgābhyām
प्रज्ञापनोपाङ्गेभ्यः prajñāpanopāṅgebhyaḥ
Genitivo प्रज्ञापनोपाङ्गस्य prajñāpanopāṅgasya
प्रज्ञापनोपाङ्गयोः prajñāpanopāṅgayoḥ
प्रज्ञापनोपाङ्गानाम् prajñāpanopāṅgānām
Locativo प्रज्ञापनोपाङ्गे prajñāpanopāṅge
प्रज्ञापनोपाङ्गयोः prajñāpanopāṅgayoḥ
प्रज्ञापनोपाङ्गेषु prajñāpanopāṅgeṣu