Sanskrit tools

Sanskrit declension


Declension of प्रज्ञापनीय prajñāpanīya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्ञापनीयः prajñāpanīyaḥ
प्रज्ञापनीयौ prajñāpanīyau
प्रज्ञापनीयाः prajñāpanīyāḥ
Vocative प्रज्ञापनीय prajñāpanīya
प्रज्ञापनीयौ prajñāpanīyau
प्रज्ञापनीयाः prajñāpanīyāḥ
Accusative प्रज्ञापनीयम् prajñāpanīyam
प्रज्ञापनीयौ prajñāpanīyau
प्रज्ञापनीयान् prajñāpanīyān
Instrumental प्रज्ञापनीयेन prajñāpanīyena
प्रज्ञापनीयाभ्याम् prajñāpanīyābhyām
प्रज्ञापनीयैः prajñāpanīyaiḥ
Dative प्रज्ञापनीयाय prajñāpanīyāya
प्रज्ञापनीयाभ्याम् prajñāpanīyābhyām
प्रज्ञापनीयेभ्यः prajñāpanīyebhyaḥ
Ablative प्रज्ञापनीयात् prajñāpanīyāt
प्रज्ञापनीयाभ्याम् prajñāpanīyābhyām
प्रज्ञापनीयेभ्यः prajñāpanīyebhyaḥ
Genitive प्रज्ञापनीयस्य prajñāpanīyasya
प्रज्ञापनीययोः prajñāpanīyayoḥ
प्रज्ञापनीयानाम् prajñāpanīyānām
Locative प्रज्ञापनीये prajñāpanīye
प्रज्ञापनीययोः prajñāpanīyayoḥ
प्रज्ञापनीयेषु prajñāpanīyeṣu