| Singular | Dual | Plural |
Nominativo |
प्रज्ञापनीयः
prajñāpanīyaḥ
|
प्रज्ञापनीयौ
prajñāpanīyau
|
प्रज्ञापनीयाः
prajñāpanīyāḥ
|
Vocativo |
प्रज्ञापनीय
prajñāpanīya
|
प्रज्ञापनीयौ
prajñāpanīyau
|
प्रज्ञापनीयाः
prajñāpanīyāḥ
|
Acusativo |
प्रज्ञापनीयम्
prajñāpanīyam
|
प्रज्ञापनीयौ
prajñāpanīyau
|
प्रज्ञापनीयान्
prajñāpanīyān
|
Instrumental |
प्रज्ञापनीयेन
prajñāpanīyena
|
प्रज्ञापनीयाभ्याम्
prajñāpanīyābhyām
|
प्रज्ञापनीयैः
prajñāpanīyaiḥ
|
Dativo |
प्रज्ञापनीयाय
prajñāpanīyāya
|
प्रज्ञापनीयाभ्याम्
prajñāpanīyābhyām
|
प्रज्ञापनीयेभ्यः
prajñāpanīyebhyaḥ
|
Ablativo |
प्रज्ञापनीयात्
prajñāpanīyāt
|
प्रज्ञापनीयाभ्याम्
prajñāpanīyābhyām
|
प्रज्ञापनीयेभ्यः
prajñāpanīyebhyaḥ
|
Genitivo |
प्रज्ञापनीयस्य
prajñāpanīyasya
|
प्रज्ञापनीययोः
prajñāpanīyayoḥ
|
प्रज्ञापनीयानाम्
prajñāpanīyānām
|
Locativo |
प्रज्ञापनीये
prajñāpanīye
|
प्रज्ञापनीययोः
prajñāpanīyayoḥ
|
प्रज्ञापनीयेषु
prajñāpanīyeṣu
|