Sanskrit tools

Sanskrit declension


Declension of प्रज्ञापयितव्य prajñāpayitavya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्ञापयितव्यः prajñāpayitavyaḥ
प्रज्ञापयितव्यौ prajñāpayitavyau
प्रज्ञापयितव्याः prajñāpayitavyāḥ
Vocative प्रज्ञापयितव्य prajñāpayitavya
प्रज्ञापयितव्यौ prajñāpayitavyau
प्रज्ञापयितव्याः prajñāpayitavyāḥ
Accusative प्रज्ञापयितव्यम् prajñāpayitavyam
प्रज्ञापयितव्यौ prajñāpayitavyau
प्रज्ञापयितव्यान् prajñāpayitavyān
Instrumental प्रज्ञापयितव्येन prajñāpayitavyena
प्रज्ञापयितव्याभ्याम् prajñāpayitavyābhyām
प्रज्ञापयितव्यैः prajñāpayitavyaiḥ
Dative प्रज्ञापयितव्याय prajñāpayitavyāya
प्रज्ञापयितव्याभ्याम् prajñāpayitavyābhyām
प्रज्ञापयितव्येभ्यः prajñāpayitavyebhyaḥ
Ablative प्रज्ञापयितव्यात् prajñāpayitavyāt
प्रज्ञापयितव्याभ्याम् prajñāpayitavyābhyām
प्रज्ञापयितव्येभ्यः prajñāpayitavyebhyaḥ
Genitive प्रज्ञापयितव्यस्य prajñāpayitavyasya
प्रज्ञापयितव्ययोः prajñāpayitavyayoḥ
प्रज्ञापयितव्यानाम् prajñāpayitavyānām
Locative प्रज्ञापयितव्ये prajñāpayitavye
प्रज्ञापयितव्ययोः prajñāpayitavyayoḥ
प्रज्ञापयितव्येषु prajñāpayitavyeṣu