| Singular | Dual | Plural |
Nominative |
प्रज्ञापयितव्यः
prajñāpayitavyaḥ
|
प्रज्ञापयितव्यौ
prajñāpayitavyau
|
प्रज्ञापयितव्याः
prajñāpayitavyāḥ
|
Vocative |
प्रज्ञापयितव्य
prajñāpayitavya
|
प्रज्ञापयितव्यौ
prajñāpayitavyau
|
प्रज्ञापयितव्याः
prajñāpayitavyāḥ
|
Accusative |
प्रज्ञापयितव्यम्
prajñāpayitavyam
|
प्रज्ञापयितव्यौ
prajñāpayitavyau
|
प्रज्ञापयितव्यान्
prajñāpayitavyān
|
Instrumental |
प्रज्ञापयितव्येन
prajñāpayitavyena
|
प्रज्ञापयितव्याभ्याम्
prajñāpayitavyābhyām
|
प्रज्ञापयितव्यैः
prajñāpayitavyaiḥ
|
Dative |
प्रज्ञापयितव्याय
prajñāpayitavyāya
|
प्रज्ञापयितव्याभ्याम्
prajñāpayitavyābhyām
|
प्रज्ञापयितव्येभ्यः
prajñāpayitavyebhyaḥ
|
Ablative |
प्रज्ञापयितव्यात्
prajñāpayitavyāt
|
प्रज्ञापयितव्याभ्याम्
prajñāpayitavyābhyām
|
प्रज्ञापयितव्येभ्यः
prajñāpayitavyebhyaḥ
|
Genitive |
प्रज्ञापयितव्यस्य
prajñāpayitavyasya
|
प्रज्ञापयितव्ययोः
prajñāpayitavyayoḥ
|
प्रज्ञापयितव्यानाम्
prajñāpayitavyānām
|
Locative |
प्रज्ञापयितव्ये
prajñāpayitavye
|
प्रज्ञापयितव्ययोः
prajñāpayitavyayoḥ
|
प्रज्ञापयितव्येषु
prajñāpayitavyeṣu
|