Ferramentas de sânscrito

Declinação do sânscrito


Declinação de प्रज्ञापयितव्य prajñāpayitavya, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रज्ञापयितव्यः prajñāpayitavyaḥ
प्रज्ञापयितव्यौ prajñāpayitavyau
प्रज्ञापयितव्याः prajñāpayitavyāḥ
Vocativo प्रज्ञापयितव्य prajñāpayitavya
प्रज्ञापयितव्यौ prajñāpayitavyau
प्रज्ञापयितव्याः prajñāpayitavyāḥ
Acusativo प्रज्ञापयितव्यम् prajñāpayitavyam
प्रज्ञापयितव्यौ prajñāpayitavyau
प्रज्ञापयितव्यान् prajñāpayitavyān
Instrumental प्रज्ञापयितव्येन prajñāpayitavyena
प्रज्ञापयितव्याभ्याम् prajñāpayitavyābhyām
प्रज्ञापयितव्यैः prajñāpayitavyaiḥ
Dativo प्रज्ञापयितव्याय prajñāpayitavyāya
प्रज्ञापयितव्याभ्याम् prajñāpayitavyābhyām
प्रज्ञापयितव्येभ्यः prajñāpayitavyebhyaḥ
Ablativo प्रज्ञापयितव्यात् prajñāpayitavyāt
प्रज्ञापयितव्याभ्याम् prajñāpayitavyābhyām
प्रज्ञापयितव्येभ्यः prajñāpayitavyebhyaḥ
Genitivo प्रज्ञापयितव्यस्य prajñāpayitavyasya
प्रज्ञापयितव्ययोः prajñāpayitavyayoḥ
प्रज्ञापयितव्यानाम् prajñāpayitavyānām
Locativo प्रज्ञापयितव्ये prajñāpayitavye
प्रज्ञापयितव्ययोः prajñāpayitavyayoḥ
प्रज्ञापयितव्येषु prajñāpayitavyeṣu