| Singular | Dual | Plural |
Nominative |
प्रज्ञापयितव्या
prajñāpayitavyā
|
प्रज्ञापयितव्ये
prajñāpayitavye
|
प्रज्ञापयितव्याः
prajñāpayitavyāḥ
|
Vocative |
प्रज्ञापयितव्ये
prajñāpayitavye
|
प्रज्ञापयितव्ये
prajñāpayitavye
|
प्रज्ञापयितव्याः
prajñāpayitavyāḥ
|
Accusative |
प्रज्ञापयितव्याम्
prajñāpayitavyām
|
प्रज्ञापयितव्ये
prajñāpayitavye
|
प्रज्ञापयितव्याः
prajñāpayitavyāḥ
|
Instrumental |
प्रज्ञापयितव्यया
prajñāpayitavyayā
|
प्रज्ञापयितव्याभ्याम्
prajñāpayitavyābhyām
|
प्रज्ञापयितव्याभिः
prajñāpayitavyābhiḥ
|
Dative |
प्रज्ञापयितव्यायै
prajñāpayitavyāyai
|
प्रज्ञापयितव्याभ्याम्
prajñāpayitavyābhyām
|
प्रज्ञापयितव्याभ्यः
prajñāpayitavyābhyaḥ
|
Ablative |
प्रज्ञापयितव्यायाः
prajñāpayitavyāyāḥ
|
प्रज्ञापयितव्याभ्याम्
prajñāpayitavyābhyām
|
प्रज्ञापयितव्याभ्यः
prajñāpayitavyābhyaḥ
|
Genitive |
प्रज्ञापयितव्यायाः
prajñāpayitavyāyāḥ
|
प्रज्ञापयितव्ययोः
prajñāpayitavyayoḥ
|
प्रज्ञापयितव्यानाम्
prajñāpayitavyānām
|
Locative |
प्रज्ञापयितव्यायाम्
prajñāpayitavyāyām
|
प्रज्ञापयितव्ययोः
prajñāpayitavyayoḥ
|
प्रज्ञापयितव्यासु
prajñāpayitavyāsu
|