Sanskrit tools

Sanskrit declension


Declension of प्रज्ञापिता prajñāpitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्ञापिता prajñāpitā
प्रज्ञापिते prajñāpite
प्रज्ञापिताः prajñāpitāḥ
Vocative प्रज्ञापिते prajñāpite
प्रज्ञापिते prajñāpite
प्रज्ञापिताः prajñāpitāḥ
Accusative प्रज्ञापिताम् prajñāpitām
प्रज्ञापिते prajñāpite
प्रज्ञापिताः prajñāpitāḥ
Instrumental प्रज्ञापितया prajñāpitayā
प्रज्ञापिताभ्याम् prajñāpitābhyām
प्रज्ञापिताभिः prajñāpitābhiḥ
Dative प्रज्ञापितायै prajñāpitāyai
प्रज्ञापिताभ्याम् prajñāpitābhyām
प्रज्ञापिताभ्यः prajñāpitābhyaḥ
Ablative प्रज्ञापितायाः prajñāpitāyāḥ
प्रज्ञापिताभ्याम् prajñāpitābhyām
प्रज्ञापिताभ्यः prajñāpitābhyaḥ
Genitive प्रज्ञापितायाः prajñāpitāyāḥ
प्रज्ञापितयोः prajñāpitayoḥ
प्रज्ञापितानाम् prajñāpitānām
Locative प्रज्ञापितायाम् prajñāpitāyām
प्रज्ञापितयोः prajñāpitayoḥ
प्रज्ञापितासु prajñāpitāsu