| Singular | Dual | Plural |
Nominativo |
प्रज्ञापिता
prajñāpitā
|
प्रज्ञापिते
prajñāpite
|
प्रज्ञापिताः
prajñāpitāḥ
|
Vocativo |
प्रज्ञापिते
prajñāpite
|
प्रज्ञापिते
prajñāpite
|
प्रज्ञापिताः
prajñāpitāḥ
|
Acusativo |
प्रज्ञापिताम्
prajñāpitām
|
प्रज्ञापिते
prajñāpite
|
प्रज्ञापिताः
prajñāpitāḥ
|
Instrumental |
प्रज्ञापितया
prajñāpitayā
|
प्रज्ञापिताभ्याम्
prajñāpitābhyām
|
प्रज्ञापिताभिः
prajñāpitābhiḥ
|
Dativo |
प्रज्ञापितायै
prajñāpitāyai
|
प्रज्ञापिताभ्याम्
prajñāpitābhyām
|
प्रज्ञापिताभ्यः
prajñāpitābhyaḥ
|
Ablativo |
प्रज्ञापितायाः
prajñāpitāyāḥ
|
प्रज्ञापिताभ्याम्
prajñāpitābhyām
|
प्रज्ञापिताभ्यः
prajñāpitābhyaḥ
|
Genitivo |
प्रज्ञापितायाः
prajñāpitāyāḥ
|
प्रज्ञापितयोः
prajñāpitayoḥ
|
प्रज्ञापितानाम्
prajñāpitānām
|
Locativo |
प्रज्ञापितायाम्
prajñāpitāyām
|
प्रज्ञापितयोः
prajñāpitayoḥ
|
प्रज्ञापितासु
prajñāpitāsu
|