Sanskrit tools

Sanskrit declension


Declension of प्रज्ञाकर prajñākara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्ञाकरः prajñākaraḥ
प्रज्ञाकरौ prajñākarau
प्रज्ञाकराः prajñākarāḥ
Vocative प्रज्ञाकर prajñākara
प्रज्ञाकरौ prajñākarau
प्रज्ञाकराः prajñākarāḥ
Accusative प्रज्ञाकरम् prajñākaram
प्रज्ञाकरौ prajñākarau
प्रज्ञाकरान् prajñākarān
Instrumental प्रज्ञाकरेण prajñākareṇa
प्रज्ञाकराभ्याम् prajñākarābhyām
प्रज्ञाकरैः prajñākaraiḥ
Dative प्रज्ञाकराय prajñākarāya
प्रज्ञाकराभ्याम् prajñākarābhyām
प्रज्ञाकरेभ्यः prajñākarebhyaḥ
Ablative प्रज्ञाकरात् prajñākarāt
प्रज्ञाकराभ्याम् prajñākarābhyām
प्रज्ञाकरेभ्यः prajñākarebhyaḥ
Genitive प्रज्ञाकरस्य prajñākarasya
प्रज्ञाकरयोः prajñākarayoḥ
प्रज्ञाकराणाम् prajñākarāṇām
Locative प्रज्ञाकरे prajñākare
प्रज्ञाकरयोः prajñākarayoḥ
प्रज्ञाकरेषु prajñākareṣu