| Singular | Dual | Plural |
Nominativo |
प्रज्ञाकरः
prajñākaraḥ
|
प्रज्ञाकरौ
prajñākarau
|
प्रज्ञाकराः
prajñākarāḥ
|
Vocativo |
प्रज्ञाकर
prajñākara
|
प्रज्ञाकरौ
prajñākarau
|
प्रज्ञाकराः
prajñākarāḥ
|
Acusativo |
प्रज्ञाकरम्
prajñākaram
|
प्रज्ञाकरौ
prajñākarau
|
प्रज्ञाकरान्
prajñākarān
|
Instrumental |
प्रज्ञाकरेण
prajñākareṇa
|
प्रज्ञाकराभ्याम्
prajñākarābhyām
|
प्रज्ञाकरैः
prajñākaraiḥ
|
Dativo |
प्रज्ञाकराय
prajñākarāya
|
प्रज्ञाकराभ्याम्
prajñākarābhyām
|
प्रज्ञाकरेभ्यः
prajñākarebhyaḥ
|
Ablativo |
प्रज्ञाकरात्
prajñākarāt
|
प्रज्ञाकराभ्याम्
prajñākarābhyām
|
प्रज्ञाकरेभ्यः
prajñākarebhyaḥ
|
Genitivo |
प्रज्ञाकरस्य
prajñākarasya
|
प्रज्ञाकरयोः
prajñākarayoḥ
|
प्रज्ञाकराणाम्
prajñākarāṇām
|
Locativo |
प्रज्ञाकरे
prajñākare
|
प्रज्ञाकरयोः
prajñākarayoḥ
|
प्रज्ञाकरेषु
prajñākareṣu
|