| Singular | Dual | Plural |
Nominative |
प्रज्ञाकूटः
prajñākūṭaḥ
|
प्रज्ञाकूटौ
prajñākūṭau
|
प्रज्ञाकूटाः
prajñākūṭāḥ
|
Vocative |
प्रज्ञाकूट
prajñākūṭa
|
प्रज्ञाकूटौ
prajñākūṭau
|
प्रज्ञाकूटाः
prajñākūṭāḥ
|
Accusative |
प्रज्ञाकूटम्
prajñākūṭam
|
प्रज्ञाकूटौ
prajñākūṭau
|
प्रज्ञाकूटान्
prajñākūṭān
|
Instrumental |
प्रज्ञाकूटेन
prajñākūṭena
|
प्रज्ञाकूटाभ्याम्
prajñākūṭābhyām
|
प्रज्ञाकूटैः
prajñākūṭaiḥ
|
Dative |
प्रज्ञाकूटाय
prajñākūṭāya
|
प्रज्ञाकूटाभ्याम्
prajñākūṭābhyām
|
प्रज्ञाकूटेभ्यः
prajñākūṭebhyaḥ
|
Ablative |
प्रज्ञाकूटात्
prajñākūṭāt
|
प्रज्ञाकूटाभ्याम्
prajñākūṭābhyām
|
प्रज्ञाकूटेभ्यः
prajñākūṭebhyaḥ
|
Genitive |
प्रज्ञाकूटस्य
prajñākūṭasya
|
प्रज्ञाकूटयोः
prajñākūṭayoḥ
|
प्रज्ञाकूटानाम्
prajñākūṭānām
|
Locative |
प्रज्ञाकूटे
prajñākūṭe
|
प्रज्ञाकूटयोः
prajñākūṭayoḥ
|
प्रज्ञाकूटेषु
prajñākūṭeṣu
|