Ferramentas de sânscrito

Declinação do sânscrito


Declinação de प्रज्ञाकूट prajñākūṭa, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रज्ञाकूटः prajñākūṭaḥ
प्रज्ञाकूटौ prajñākūṭau
प्रज्ञाकूटाः prajñākūṭāḥ
Vocativo प्रज्ञाकूट prajñākūṭa
प्रज्ञाकूटौ prajñākūṭau
प्रज्ञाकूटाः prajñākūṭāḥ
Acusativo प्रज्ञाकूटम् prajñākūṭam
प्रज्ञाकूटौ prajñākūṭau
प्रज्ञाकूटान् prajñākūṭān
Instrumental प्रज्ञाकूटेन prajñākūṭena
प्रज्ञाकूटाभ्याम् prajñākūṭābhyām
प्रज्ञाकूटैः prajñākūṭaiḥ
Dativo प्रज्ञाकूटाय prajñākūṭāya
प्रज्ञाकूटाभ्याम् prajñākūṭābhyām
प्रज्ञाकूटेभ्यः prajñākūṭebhyaḥ
Ablativo प्रज्ञाकूटात् prajñākūṭāt
प्रज्ञाकूटाभ्याम् prajñākūṭābhyām
प्रज्ञाकूटेभ्यः prajñākūṭebhyaḥ
Genitivo प्रज्ञाकूटस्य prajñākūṭasya
प्रज्ञाकूटयोः prajñākūṭayoḥ
प्रज्ञाकूटानाम् prajñākūṭānām
Locativo प्रज्ञाकूटे prajñākūṭe
प्रज्ञाकूटयोः prajñākūṭayoḥ
प्रज्ञाकूटेषु prajñākūṭeṣu