Sanskrit tools

Sanskrit declension


Declension of प्रज्ञागुप्ता prajñāguptā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्ञागुप्ता prajñāguptā
प्रज्ञागुप्ते prajñāgupte
प्रज्ञागुप्ताः prajñāguptāḥ
Vocative प्रज्ञागुप्ते prajñāgupte
प्रज्ञागुप्ते prajñāgupte
प्रज्ञागुप्ताः prajñāguptāḥ
Accusative प्रज्ञागुप्ताम् prajñāguptām
प्रज्ञागुप्ते prajñāgupte
प्रज्ञागुप्ताः prajñāguptāḥ
Instrumental प्रज्ञागुप्तया prajñāguptayā
प्रज्ञागुप्ताभ्याम् prajñāguptābhyām
प्रज्ञागुप्ताभिः prajñāguptābhiḥ
Dative प्रज्ञागुप्तायै prajñāguptāyai
प्रज्ञागुप्ताभ्याम् prajñāguptābhyām
प्रज्ञागुप्ताभ्यः prajñāguptābhyaḥ
Ablative प्रज्ञागुप्तायाः prajñāguptāyāḥ
प्रज्ञागुप्ताभ्याम् prajñāguptābhyām
प्रज्ञागुप्ताभ्यः prajñāguptābhyaḥ
Genitive प्रज्ञागुप्तायाः prajñāguptāyāḥ
प्रज्ञागुप्तयोः prajñāguptayoḥ
प्रज्ञागुप्तानाम् prajñāguptānām
Locative प्रज्ञागुप्तायाम् prajñāguptāyām
प्रज्ञागुप्तयोः prajñāguptayoḥ
प्रज्ञागुप्तासु prajñāguptāsu