| Singular | Dual | Plural |
Nominativo |
प्रज्ञागुप्ता
prajñāguptā
|
प्रज्ञागुप्ते
prajñāgupte
|
प्रज्ञागुप्ताः
prajñāguptāḥ
|
Vocativo |
प्रज्ञागुप्ते
prajñāgupte
|
प्रज्ञागुप्ते
prajñāgupte
|
प्रज्ञागुप्ताः
prajñāguptāḥ
|
Acusativo |
प्रज्ञागुप्ताम्
prajñāguptām
|
प्रज्ञागुप्ते
prajñāgupte
|
प्रज्ञागुप्ताः
prajñāguptāḥ
|
Instrumental |
प्रज्ञागुप्तया
prajñāguptayā
|
प्रज्ञागुप्ताभ्याम्
prajñāguptābhyām
|
प्रज्ञागुप्ताभिः
prajñāguptābhiḥ
|
Dativo |
प्रज्ञागुप्तायै
prajñāguptāyai
|
प्रज्ञागुप्ताभ्याम्
prajñāguptābhyām
|
प्रज्ञागुप्ताभ्यः
prajñāguptābhyaḥ
|
Ablativo |
प्रज्ञागुप्तायाः
prajñāguptāyāḥ
|
प्रज्ञागुप्ताभ्याम्
prajñāguptābhyām
|
प्रज्ञागुप्ताभ्यः
prajñāguptābhyaḥ
|
Genitivo |
प्रज्ञागुप्तायाः
prajñāguptāyāḥ
|
प्रज्ञागुप्तयोः
prajñāguptayoḥ
|
प्रज्ञागुप्तानाम्
prajñāguptānām
|
Locativo |
प्रज्ञागुप्तायाम्
prajñāguptāyām
|
प्रज्ञागुप्तयोः
prajñāguptayoḥ
|
प्रज्ञागुप्तासु
prajñāguptāsu
|