Sanskrit tools

Sanskrit declension


Declension of प्रज्ञाचक्षुस् prajñācakṣus, f.

Reference(s): Müller p. 71, §165 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative प्रज्ञाचक्षुः prajñācakṣuḥ
प्रज्ञाचक्षुषौ prajñācakṣuṣau
प्रज्ञाचक्षुषः prajñācakṣuṣaḥ
Vocative प्रज्ञाचक्षुः prajñācakṣuḥ
प्रज्ञाचक्षुषौ prajñācakṣuṣau
प्रज्ञाचक्षुषः prajñācakṣuṣaḥ
Accusative प्रज्ञाचक्षुषम् prajñācakṣuṣam
प्रज्ञाचक्षुषौ prajñācakṣuṣau
प्रज्ञाचक्षुषः prajñācakṣuṣaḥ
Instrumental प्रज्ञाचक्षुषा prajñācakṣuṣā
प्रज्ञाचक्षुर्भ्याम् prajñācakṣurbhyām
प्रज्ञाचक्षुर्भिः prajñācakṣurbhiḥ
Dative प्रज्ञाचक्षुषे prajñācakṣuṣe
प्रज्ञाचक्षुर्भ्याम् prajñācakṣurbhyām
प्रज्ञाचक्षुर्भ्यः prajñācakṣurbhyaḥ
Ablative प्रज्ञाचक्षुषः prajñācakṣuṣaḥ
प्रज्ञाचक्षुर्भ्याम् prajñācakṣurbhyām
प्रज्ञाचक्षुर्भ्यः prajñācakṣurbhyaḥ
Genitive प्रज्ञाचक्षुषः prajñācakṣuṣaḥ
प्रज्ञाचक्षुषोः prajñācakṣuṣoḥ
प्रज्ञाचक्षुषाम् prajñācakṣuṣām
Locative प्रज्ञाचक्षुषि prajñācakṣuṣi
प्रज्ञाचक्षुषोः prajñācakṣuṣoḥ
प्रज्ञाचक्षुःषु prajñācakṣuḥṣu
प्रज्ञाचक्षुष्षु prajñācakṣuṣṣu