Sanskrit tools

Sanskrit declension


Declension of प्रज्ञाचन्द्र prajñācandra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्ञाचन्द्रः prajñācandraḥ
प्रज्ञाचन्द्रौ prajñācandrau
प्रज्ञाचन्द्राः prajñācandrāḥ
Vocative प्रज्ञाचन्द्र prajñācandra
प्रज्ञाचन्द्रौ prajñācandrau
प्रज्ञाचन्द्राः prajñācandrāḥ
Accusative प्रज्ञाचन्द्रम् prajñācandram
प्रज्ञाचन्द्रौ prajñācandrau
प्रज्ञाचन्द्रान् prajñācandrān
Instrumental प्रज्ञाचन्द्रेण prajñācandreṇa
प्रज्ञाचन्द्राभ्याम् prajñācandrābhyām
प्रज्ञाचन्द्रैः prajñācandraiḥ
Dative प्रज्ञाचन्द्राय prajñācandrāya
प्रज्ञाचन्द्राभ्याम् prajñācandrābhyām
प्रज्ञाचन्द्रेभ्यः prajñācandrebhyaḥ
Ablative प्रज्ञाचन्द्रात् prajñācandrāt
प्रज्ञाचन्द्राभ्याम् prajñācandrābhyām
प्रज्ञाचन्द्रेभ्यः prajñācandrebhyaḥ
Genitive प्रज्ञाचन्द्रस्य prajñācandrasya
प्रज्ञाचन्द्रयोः prajñācandrayoḥ
प्रज्ञाचन्द्राणाम् prajñācandrāṇām
Locative प्रज्ञाचन्द्रे prajñācandre
प्रज्ञाचन्द्रयोः prajñācandrayoḥ
प्रज्ञाचन्द्रेषु prajñācandreṣu