| Singular | Dual | Plural |
Nominativo |
प्रज्ञाचन्द्रः
prajñācandraḥ
|
प्रज्ञाचन्द्रौ
prajñācandrau
|
प्रज्ञाचन्द्राः
prajñācandrāḥ
|
Vocativo |
प्रज्ञाचन्द्र
prajñācandra
|
प्रज्ञाचन्द्रौ
prajñācandrau
|
प्रज्ञाचन्द्राः
prajñācandrāḥ
|
Acusativo |
प्रज्ञाचन्द्रम्
prajñācandram
|
प्रज्ञाचन्द्रौ
prajñācandrau
|
प्रज्ञाचन्द्रान्
prajñācandrān
|
Instrumental |
प्रज्ञाचन्द्रेण
prajñācandreṇa
|
प्रज्ञाचन्द्राभ्याम्
prajñācandrābhyām
|
प्रज्ञाचन्द्रैः
prajñācandraiḥ
|
Dativo |
प्रज्ञाचन्द्राय
prajñācandrāya
|
प्रज्ञाचन्द्राभ्याम्
prajñācandrābhyām
|
प्रज्ञाचन्द्रेभ्यः
prajñācandrebhyaḥ
|
Ablativo |
प्रज्ञाचन्द्रात्
prajñācandrāt
|
प्रज्ञाचन्द्राभ्याम्
prajñācandrābhyām
|
प्रज्ञाचन्द्रेभ्यः
prajñācandrebhyaḥ
|
Genitivo |
प्रज्ञाचन्द्रस्य
prajñācandrasya
|
प्रज्ञाचन्द्रयोः
prajñācandrayoḥ
|
प्रज्ञाचन्द्राणाम्
prajñācandrāṇām
|
Locativo |
प्रज्ञाचन्द्रे
prajñācandre
|
प्रज्ञाचन्द्रयोः
prajñācandrayoḥ
|
प्रज्ञाचन्द्रेषु
prajñācandreṣu
|