Sanskrit tools

Sanskrit declension


Declension of प्रज्ञात्मा prajñātmā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्ञात्मा prajñātmā
प्रज्ञात्मे prajñātme
प्रज्ञात्माः prajñātmāḥ
Vocative प्रज्ञात्मे prajñātme
प्रज्ञात्मे prajñātme
प्रज्ञात्माः prajñātmāḥ
Accusative प्रज्ञात्माम् prajñātmām
प्रज्ञात्मे prajñātme
प्रज्ञात्माः prajñātmāḥ
Instrumental प्रज्ञात्मया prajñātmayā
प्रज्ञात्माभ्याम् prajñātmābhyām
प्रज्ञात्माभिः prajñātmābhiḥ
Dative प्रज्ञात्मायै prajñātmāyai
प्रज्ञात्माभ्याम् prajñātmābhyām
प्रज्ञात्माभ्यः prajñātmābhyaḥ
Ablative प्रज्ञात्मायाः prajñātmāyāḥ
प्रज्ञात्माभ्याम् prajñātmābhyām
प्रज्ञात्माभ्यः prajñātmābhyaḥ
Genitive प्रज्ञात्मायाः prajñātmāyāḥ
प्रज्ञात्मयोः prajñātmayoḥ
प्रज्ञात्मानाम् prajñātmānām
Locative प्रज्ञात्मायाम् prajñātmāyām
प्रज्ञात्मयोः prajñātmayoḥ
प्रज्ञात्मासु prajñātmāsu