| Singular | Dual | Plural |
Nominative |
प्रज्ञात्मा
prajñātmā
|
प्रज्ञात्मे
prajñātme
|
प्रज्ञात्माः
prajñātmāḥ
|
Vocative |
प्रज्ञात्मे
prajñātme
|
प्रज्ञात्मे
prajñātme
|
प्रज्ञात्माः
prajñātmāḥ
|
Accusative |
प्रज्ञात्माम्
prajñātmām
|
प्रज्ञात्मे
prajñātme
|
प्रज्ञात्माः
prajñātmāḥ
|
Instrumental |
प्रज्ञात्मया
prajñātmayā
|
प्रज्ञात्माभ्याम्
prajñātmābhyām
|
प्रज्ञात्माभिः
prajñātmābhiḥ
|
Dative |
प्रज्ञात्मायै
prajñātmāyai
|
प्रज्ञात्माभ्याम्
prajñātmābhyām
|
प्रज्ञात्माभ्यः
prajñātmābhyaḥ
|
Ablative |
प्रज्ञात्मायाः
prajñātmāyāḥ
|
प्रज्ञात्माभ्याम्
prajñātmābhyām
|
प्रज्ञात्माभ्यः
prajñātmābhyaḥ
|
Genitive |
प्रज्ञात्मायाः
prajñātmāyāḥ
|
प्रज्ञात्मयोः
prajñātmayoḥ
|
प्रज्ञात्मानाम्
prajñātmānām
|
Locative |
प्रज्ञात्मायाम्
prajñātmāyām
|
प्रज्ञात्मयोः
prajñātmayoḥ
|
प्रज्ञात्मासु
prajñātmāsu
|