Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रज्ञात्मा prajñātmā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रज्ञात्मा prajñātmā
प्रज्ञात्मे prajñātme
प्रज्ञात्माः prajñātmāḥ
Vocativo प्रज्ञात्मे prajñātme
प्रज्ञात्मे prajñātme
प्रज्ञात्माः prajñātmāḥ
Acusativo प्रज्ञात्माम् prajñātmām
प्रज्ञात्मे prajñātme
प्रज्ञात्माः prajñātmāḥ
Instrumental प्रज्ञात्मया prajñātmayā
प्रज्ञात्माभ्याम् prajñātmābhyām
प्रज्ञात्माभिः prajñātmābhiḥ
Dativo प्रज्ञात्मायै prajñātmāyai
प्रज्ञात्माभ्याम् prajñātmābhyām
प्रज्ञात्माभ्यः prajñātmābhyaḥ
Ablativo प्रज्ञात्मायाः prajñātmāyāḥ
प्रज्ञात्माभ्याम् prajñātmābhyām
प्रज्ञात्माभ्यः prajñātmābhyaḥ
Genitivo प्रज्ञात्मायाः prajñātmāyāḥ
प्रज्ञात्मयोः prajñātmayoḥ
प्रज्ञात्मानाम् prajñātmānām
Locativo प्रज्ञात्मायाम् prajñātmāyām
प्रज्ञात्मयोः prajñātmayoḥ
प्रज्ञात्मासु prajñātmāsu