| Singular | Dual | Plural |
Nominativo |
प्रज्ञात्मा
prajñātmā
|
प्रज्ञात्मे
prajñātme
|
प्रज्ञात्माः
prajñātmāḥ
|
Vocativo |
प्रज्ञात्मे
prajñātme
|
प्रज्ञात्मे
prajñātme
|
प्रज्ञात्माः
prajñātmāḥ
|
Acusativo |
प्रज्ञात्माम्
prajñātmām
|
प्रज्ञात्मे
prajñātme
|
प्रज्ञात्माः
prajñātmāḥ
|
Instrumental |
प्रज्ञात्मया
prajñātmayā
|
प्रज्ञात्माभ्याम्
prajñātmābhyām
|
प्रज्ञात्माभिः
prajñātmābhiḥ
|
Dativo |
प्रज्ञात्मायै
prajñātmāyai
|
प्रज्ञात्माभ्याम्
prajñātmābhyām
|
प्रज्ञात्माभ्यः
prajñātmābhyaḥ
|
Ablativo |
प्रज्ञात्मायाः
prajñātmāyāḥ
|
प्रज्ञात्माभ्याम्
prajñātmābhyām
|
प्रज्ञात्माभ्यः
prajñātmābhyaḥ
|
Genitivo |
प्रज्ञात्मायाः
prajñātmāyāḥ
|
प्रज्ञात्मयोः
prajñātmayoḥ
|
प्रज्ञात्मानाम्
prajñātmānām
|
Locativo |
प्रज्ञात्मायाम्
prajñātmāyām
|
प्रज्ञात्मयोः
prajñātmayoḥ
|
प्रज्ञात्मासु
prajñātmāsu
|