Sanskrit tools

Sanskrit declension


Declension of प्रज्ञात्मन् prajñātman, n.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative प्रज्ञात्म prajñātma
प्रज्ञात्मनी prajñātmanī
प्रज्ञात्मानि prajñātmāni
Vocative प्रज्ञात्म prajñātma
प्रज्ञात्मन् prajñātman
प्रज्ञात्मनी prajñātmanī
प्रज्ञात्मानि prajñātmāni
Accusative प्रज्ञात्म prajñātma
प्रज्ञात्मनी prajñātmanī
प्रज्ञात्मानि prajñātmāni
Instrumental प्रज्ञात्मना prajñātmanā
प्रज्ञात्मभ्याम् prajñātmabhyām
प्रज्ञात्मभिः prajñātmabhiḥ
Dative प्रज्ञात्मने prajñātmane
प्रज्ञात्मभ्याम् prajñātmabhyām
प्रज्ञात्मभ्यः prajñātmabhyaḥ
Ablative प्रज्ञात्मनः prajñātmanaḥ
प्रज्ञात्मभ्याम् prajñātmabhyām
प्रज्ञात्मभ्यः prajñātmabhyaḥ
Genitive प्रज्ञात्मनः prajñātmanaḥ
प्रज्ञात्मनोः prajñātmanoḥ
प्रज्ञात्मनाम् prajñātmanām
Locative प्रज्ञात्मनि prajñātmani
प्रज्ञात्मनोः prajñātmanoḥ
प्रज्ञात्मसु prajñātmasu