Singular | Dual | Plural | |
Nominativo |
प्रज्ञात्म
prajñātma |
प्रज्ञात्मनी
prajñātmanī |
प्रज्ञात्मानि
prajñātmāni |
Vocativo |
प्रज्ञात्म
prajñātma प्रज्ञात्मन् prajñātman |
प्रज्ञात्मनी
prajñātmanī |
प्रज्ञात्मानि
prajñātmāni |
Acusativo |
प्रज्ञात्म
prajñātma |
प्रज्ञात्मनी
prajñātmanī |
प्रज्ञात्मानि
prajñātmāni |
Instrumental |
प्रज्ञात्मना
prajñātmanā |
प्रज्ञात्मभ्याम्
prajñātmabhyām |
प्रज्ञात्मभिः
prajñātmabhiḥ |
Dativo |
प्रज्ञात्मने
prajñātmane |
प्रज्ञात्मभ्याम्
prajñātmabhyām |
प्रज्ञात्मभ्यः
prajñātmabhyaḥ |
Ablativo |
प्रज्ञात्मनः
prajñātmanaḥ |
प्रज्ञात्मभ्याम्
prajñātmabhyām |
प्रज्ञात्मभ्यः
prajñātmabhyaḥ |
Genitivo |
प्रज्ञात्मनः
prajñātmanaḥ |
प्रज्ञात्मनोः
prajñātmanoḥ |
प्रज्ञात्मनाम्
prajñātmanām |
Locativo |
प्रज्ञात्मनि
prajñātmani |
प्रज्ञात्मनोः
prajñātmanoḥ |
प्रज्ञात्मसु
prajñātmasu |