Sanskrit tools

Sanskrit declension


Declension of प्रज्ञादेव prajñādeva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्ञादेवः prajñādevaḥ
प्रज्ञादेवौ prajñādevau
प्रज्ञादेवाः prajñādevāḥ
Vocative प्रज्ञादेव prajñādeva
प्रज्ञादेवौ prajñādevau
प्रज्ञादेवाः prajñādevāḥ
Accusative प्रज्ञादेवम् prajñādevam
प्रज्ञादेवौ prajñādevau
प्रज्ञादेवान् prajñādevān
Instrumental प्रज्ञादेवेन prajñādevena
प्रज्ञादेवाभ्याम् prajñādevābhyām
प्रज्ञादेवैः prajñādevaiḥ
Dative प्रज्ञादेवाय prajñādevāya
प्रज्ञादेवाभ्याम् prajñādevābhyām
प्रज्ञादेवेभ्यः prajñādevebhyaḥ
Ablative प्रज्ञादेवात् prajñādevāt
प्रज्ञादेवाभ्याम् prajñādevābhyām
प्रज्ञादेवेभ्यः prajñādevebhyaḥ
Genitive प्रज्ञादेवस्य prajñādevasya
प्रज्ञादेवयोः prajñādevayoḥ
प्रज्ञादेवानाम् prajñādevānām
Locative प्रज्ञादेवे prajñādeve
प्रज्ञादेवयोः prajñādevayoḥ
प्रज्ञादेवेषु prajñādeveṣu