| Singular | Dual | Plural |
Nominativo |
प्रज्ञादेवः
prajñādevaḥ
|
प्रज्ञादेवौ
prajñādevau
|
प्रज्ञादेवाः
prajñādevāḥ
|
Vocativo |
प्रज्ञादेव
prajñādeva
|
प्रज्ञादेवौ
prajñādevau
|
प्रज्ञादेवाः
prajñādevāḥ
|
Acusativo |
प्रज्ञादेवम्
prajñādevam
|
प्रज्ञादेवौ
prajñādevau
|
प्रज्ञादेवान्
prajñādevān
|
Instrumental |
प्रज्ञादेवेन
prajñādevena
|
प्रज्ञादेवाभ्याम्
prajñādevābhyām
|
प्रज्ञादेवैः
prajñādevaiḥ
|
Dativo |
प्रज्ञादेवाय
prajñādevāya
|
प्रज्ञादेवाभ्याम्
prajñādevābhyām
|
प्रज्ञादेवेभ्यः
prajñādevebhyaḥ
|
Ablativo |
प्रज्ञादेवात्
prajñādevāt
|
प्रज्ञादेवाभ्याम्
prajñādevābhyām
|
प्रज्ञादेवेभ्यः
prajñādevebhyaḥ
|
Genitivo |
प्रज्ञादेवस्य
prajñādevasya
|
प्रज्ञादेवयोः
prajñādevayoḥ
|
प्रज्ञादेवानाम्
prajñādevānām
|
Locativo |
प्रज्ञादेवे
prajñādeve
|
प्रज्ञादेवयोः
prajñādevayoḥ
|
प्रज्ञादेवेषु
prajñādeveṣu
|