Sanskrit tools

Sanskrit declension


Declension of प्रज्ञापारमिता prajñāpāramitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्ञापारमिता prajñāpāramitā
प्रज्ञापारमिते prajñāpāramite
प्रज्ञापारमिताः prajñāpāramitāḥ
Vocative प्रज्ञापारमिते prajñāpāramite
प्रज्ञापारमिते prajñāpāramite
प्रज्ञापारमिताः prajñāpāramitāḥ
Accusative प्रज्ञापारमिताम् prajñāpāramitām
प्रज्ञापारमिते prajñāpāramite
प्रज्ञापारमिताः prajñāpāramitāḥ
Instrumental प्रज्ञापारमितया prajñāpāramitayā
प्रज्ञापारमिताभ्याम् prajñāpāramitābhyām
प्रज्ञापारमिताभिः prajñāpāramitābhiḥ
Dative प्रज्ञापारमितायै prajñāpāramitāyai
प्रज्ञापारमिताभ्याम् prajñāpāramitābhyām
प्रज्ञापारमिताभ्यः prajñāpāramitābhyaḥ
Ablative प्रज्ञापारमितायाः prajñāpāramitāyāḥ
प्रज्ञापारमिताभ्याम् prajñāpāramitābhyām
प्रज्ञापारमिताभ्यः prajñāpāramitābhyaḥ
Genitive प्रज्ञापारमितायाः prajñāpāramitāyāḥ
प्रज्ञापारमितयोः prajñāpāramitayoḥ
प्रज्ञापारमितानाम् prajñāpāramitānām
Locative प्रज्ञापारमितायाम् prajñāpāramitāyām
प्रज्ञापारमितयोः prajñāpāramitayoḥ
प्रज्ञापारमितासु prajñāpāramitāsu