| Singular | Dual | Plural |
Nominativo |
प्रज्ञापारमिता
prajñāpāramitā
|
प्रज्ञापारमिते
prajñāpāramite
|
प्रज्ञापारमिताः
prajñāpāramitāḥ
|
Vocativo |
प्रज्ञापारमिते
prajñāpāramite
|
प्रज्ञापारमिते
prajñāpāramite
|
प्रज्ञापारमिताः
prajñāpāramitāḥ
|
Acusativo |
प्रज्ञापारमिताम्
prajñāpāramitām
|
प्रज्ञापारमिते
prajñāpāramite
|
प्रज्ञापारमिताः
prajñāpāramitāḥ
|
Instrumental |
प्रज्ञापारमितया
prajñāpāramitayā
|
प्रज्ञापारमिताभ्याम्
prajñāpāramitābhyām
|
प्रज्ञापारमिताभिः
prajñāpāramitābhiḥ
|
Dativo |
प्रज्ञापारमितायै
prajñāpāramitāyai
|
प्रज्ञापारमिताभ्याम्
prajñāpāramitābhyām
|
प्रज्ञापारमिताभ्यः
prajñāpāramitābhyaḥ
|
Ablativo |
प्रज्ञापारमितायाः
prajñāpāramitāyāḥ
|
प्रज्ञापारमिताभ्याम्
prajñāpāramitābhyām
|
प्रज्ञापारमिताभ्यः
prajñāpāramitābhyaḥ
|
Genitivo |
प्रज्ञापारमितायाः
prajñāpāramitāyāḥ
|
प्रज्ञापारमितयोः
prajñāpāramitayoḥ
|
प्रज्ञापारमितानाम्
prajñāpāramitānām
|
Locativo |
प्रज्ञापारमितायाम्
prajñāpāramitāyām
|
प्रज्ञापारमितयोः
prajñāpāramitayoḥ
|
प्रज्ञापारमितासु
prajñāpāramitāsu
|