Sanskrit tools

Sanskrit declension


Declension of प्रज्ञापारमितासूत्र prajñāpāramitāsūtra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्ञापारमितासूत्रम् prajñāpāramitāsūtram
प्रज्ञापारमितासूत्रे prajñāpāramitāsūtre
प्रज्ञापारमितासूत्राणि prajñāpāramitāsūtrāṇi
Vocative प्रज्ञापारमितासूत्र prajñāpāramitāsūtra
प्रज्ञापारमितासूत्रे prajñāpāramitāsūtre
प्रज्ञापारमितासूत्राणि prajñāpāramitāsūtrāṇi
Accusative प्रज्ञापारमितासूत्रम् prajñāpāramitāsūtram
प्रज्ञापारमितासूत्रे prajñāpāramitāsūtre
प्रज्ञापारमितासूत्राणि prajñāpāramitāsūtrāṇi
Instrumental प्रज्ञापारमितासूत्रेण prajñāpāramitāsūtreṇa
प्रज्ञापारमितासूत्राभ्याम् prajñāpāramitāsūtrābhyām
प्रज्ञापारमितासूत्रैः prajñāpāramitāsūtraiḥ
Dative प्रज्ञापारमितासूत्राय prajñāpāramitāsūtrāya
प्रज्ञापारमितासूत्राभ्याम् prajñāpāramitāsūtrābhyām
प्रज्ञापारमितासूत्रेभ्यः prajñāpāramitāsūtrebhyaḥ
Ablative प्रज्ञापारमितासूत्रात् prajñāpāramitāsūtrāt
प्रज्ञापारमितासूत्राभ्याम् prajñāpāramitāsūtrābhyām
प्रज्ञापारमितासूत्रेभ्यः prajñāpāramitāsūtrebhyaḥ
Genitive प्रज्ञापारमितासूत्रस्य prajñāpāramitāsūtrasya
प्रज्ञापारमितासूत्रयोः prajñāpāramitāsūtrayoḥ
प्रज्ञापारमितासूत्राणाम् prajñāpāramitāsūtrāṇām
Locative प्रज्ञापारमितासूत्रे prajñāpāramitāsūtre
प्रज्ञापारमितासूत्रयोः prajñāpāramitāsūtrayoḥ
प्रज्ञापारमितासूत्रेषु prajñāpāramitāsūtreṣu